Declension table of ?mahāprasuta

Deva

MasculineSingularDualPlural
Nominativemahāprasutaḥ mahāprasutau mahāprasutāḥ
Vocativemahāprasuta mahāprasutau mahāprasutāḥ
Accusativemahāprasutam mahāprasutau mahāprasutān
Instrumentalmahāprasutena mahāprasutābhyām mahāprasutaiḥ mahāprasutebhiḥ
Dativemahāprasutāya mahāprasutābhyām mahāprasutebhyaḥ
Ablativemahāprasutāt mahāprasutābhyām mahāprasutebhyaḥ
Genitivemahāprasutasya mahāprasutayoḥ mahāprasutānām
Locativemahāprasute mahāprasutayoḥ mahāprasuteṣu

Compound mahāprasuta -

Adverb -mahāprasutam -mahāprasutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria