Declension table of mahāprasthānikaparvan

Deva

NeuterSingularDualPlural
Nominativemahāprasthānikaparva mahāprasthānikaparvṇī mahāprasthānikaparvaṇī mahāprasthānikaparvāṇi
Vocativemahāprasthānikaparvan mahāprasthānikaparva mahāprasthānikaparvṇī mahāprasthānikaparvaṇī mahāprasthānikaparvāṇi
Accusativemahāprasthānikaparva mahāprasthānikaparvṇī mahāprasthānikaparvaṇī mahāprasthānikaparvāṇi
Instrumentalmahāprasthānikaparvaṇā mahāprasthānikaparvabhyām mahāprasthānikaparvabhiḥ
Dativemahāprasthānikaparvaṇe mahāprasthānikaparvabhyām mahāprasthānikaparvabhyaḥ
Ablativemahāprasthānikaparvaṇaḥ mahāprasthānikaparvabhyām mahāprasthānikaparvabhyaḥ
Genitivemahāprasthānikaparvaṇaḥ mahāprasthānikaparvaṇoḥ mahāprasthānikaparvaṇām
Locativemahāprasthānikaparvaṇi mahāprasthānikaparvaṇoḥ mahāprasthānikaparvasu

Compound mahāprasthānikaparva -

Adverb -mahāprasthānikaparva -mahāprasthānikaparvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria