Declension table of ?mahāprasthānaparvan

Deva

NeuterSingularDualPlural
Nominativemahāprasthānaparva mahāprasthānaparvṇī mahāprasthānaparvaṇī mahāprasthānaparvāṇi
Vocativemahāprasthānaparvan mahāprasthānaparva mahāprasthānaparvṇī mahāprasthānaparvaṇī mahāprasthānaparvāṇi
Accusativemahāprasthānaparva mahāprasthānaparvṇī mahāprasthānaparvaṇī mahāprasthānaparvāṇi
Instrumentalmahāprasthānaparvaṇā mahāprasthānaparvabhyām mahāprasthānaparvabhiḥ
Dativemahāprasthānaparvaṇe mahāprasthānaparvabhyām mahāprasthānaparvabhyaḥ
Ablativemahāprasthānaparvaṇaḥ mahāprasthānaparvabhyām mahāprasthānaparvabhyaḥ
Genitivemahāprasthānaparvaṇaḥ mahāprasthānaparvaṇoḥ mahāprasthānaparvaṇām
Locativemahāprasthānaparvaṇi mahāprasthānaparvaṇoḥ mahāprasthānaparvasu

Compound mahāprasthānaparva -

Adverb -mahāprasthānaparva -mahāprasthānaparvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria