Declension table of ?mahāprasāda

Deva

MasculineSingularDualPlural
Nominativemahāprasādaḥ mahāprasādau mahāprasādāḥ
Vocativemahāprasāda mahāprasādau mahāprasādāḥ
Accusativemahāprasādam mahāprasādau mahāprasādān
Instrumentalmahāprasādena mahāprasādābhyām mahāprasādaiḥ mahāprasādebhiḥ
Dativemahāprasādāya mahāprasādābhyām mahāprasādebhyaḥ
Ablativemahāprasādāt mahāprasādābhyām mahāprasādebhyaḥ
Genitivemahāprasādasya mahāprasādayoḥ mahāprasādānām
Locativemahāprasāde mahāprasādayoḥ mahāprasādeṣu

Compound mahāprasāda -

Adverb -mahāprasādam -mahāprasādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria