Declension table of ?mahāprapañca

Deva

MasculineSingularDualPlural
Nominativemahāprapañcaḥ mahāprapañcau mahāprapañcāḥ
Vocativemahāprapañca mahāprapañcau mahāprapañcāḥ
Accusativemahāprapañcam mahāprapañcau mahāprapañcān
Instrumentalmahāprapañcena mahāprapañcābhyām mahāprapañcaiḥ mahāprapañcebhiḥ
Dativemahāprapañcāya mahāprapañcābhyām mahāprapañcebhyaḥ
Ablativemahāprapañcāt mahāprapañcābhyām mahāprapañcebhyaḥ
Genitivemahāprapañcasya mahāprapañcayoḥ mahāprapañcānām
Locativemahāprapañce mahāprapañcayoḥ mahāprapañceṣu

Compound mahāprapañca -

Adverb -mahāprapañcam -mahāprapañcāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria