Declension table of ?mahāpramāṇā

Deva

FeminineSingularDualPlural
Nominativemahāpramāṇā mahāpramāṇe mahāpramāṇāḥ
Vocativemahāpramāṇe mahāpramāṇe mahāpramāṇāḥ
Accusativemahāpramāṇām mahāpramāṇe mahāpramāṇāḥ
Instrumentalmahāpramāṇayā mahāpramāṇābhyām mahāpramāṇābhiḥ
Dativemahāpramāṇāyai mahāpramāṇābhyām mahāpramāṇābhyaḥ
Ablativemahāpramāṇāyāḥ mahāpramāṇābhyām mahāpramāṇābhyaḥ
Genitivemahāpramāṇāyāḥ mahāpramāṇayoḥ mahāpramāṇānām
Locativemahāpramāṇāyām mahāpramāṇayoḥ mahāpramāṇāsu

Adverb -mahāpramāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria