Declension table of ?mahāpramāṇa

Deva

NeuterSingularDualPlural
Nominativemahāpramāṇam mahāpramāṇe mahāpramāṇāni
Vocativemahāpramāṇa mahāpramāṇe mahāpramāṇāni
Accusativemahāpramāṇam mahāpramāṇe mahāpramāṇāni
Instrumentalmahāpramāṇena mahāpramāṇābhyām mahāpramāṇaiḥ
Dativemahāpramāṇāya mahāpramāṇābhyām mahāpramāṇebhyaḥ
Ablativemahāpramāṇāt mahāpramāṇābhyām mahāpramāṇebhyaḥ
Genitivemahāpramāṇasya mahāpramāṇayoḥ mahāpramāṇānām
Locativemahāpramāṇe mahāpramāṇayoḥ mahāpramāṇeṣu

Compound mahāpramāṇa -

Adverb -mahāpramāṇam -mahāpramāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria