Declension table of ?mahāpramāṇa

Deva

MasculineSingularDualPlural
Nominativemahāpramāṇaḥ mahāpramāṇau mahāpramāṇāḥ
Vocativemahāpramāṇa mahāpramāṇau mahāpramāṇāḥ
Accusativemahāpramāṇam mahāpramāṇau mahāpramāṇān
Instrumentalmahāpramāṇena mahāpramāṇābhyām mahāpramāṇaiḥ mahāpramāṇebhiḥ
Dativemahāpramāṇāya mahāpramāṇābhyām mahāpramāṇebhyaḥ
Ablativemahāpramāṇāt mahāpramāṇābhyām mahāpramāṇebhyaḥ
Genitivemahāpramāṇasya mahāpramāṇayoḥ mahāpramāṇānām
Locativemahāpramāṇe mahāpramāṇayoḥ mahāpramāṇeṣu

Compound mahāpramāṇa -

Adverb -mahāpramāṇam -mahāpramāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria