Declension table of ?mahāprakaraṇa

Deva

NeuterSingularDualPlural
Nominativemahāprakaraṇam mahāprakaraṇe mahāprakaraṇāni
Vocativemahāprakaraṇa mahāprakaraṇe mahāprakaraṇāni
Accusativemahāprakaraṇam mahāprakaraṇe mahāprakaraṇāni
Instrumentalmahāprakaraṇena mahāprakaraṇābhyām mahāprakaraṇaiḥ
Dativemahāprakaraṇāya mahāprakaraṇābhyām mahāprakaraṇebhyaḥ
Ablativemahāprakaraṇāt mahāprakaraṇābhyām mahāprakaraṇebhyaḥ
Genitivemahāprakaraṇasya mahāprakaraṇayoḥ mahāprakaraṇānām
Locativemahāprakaraṇe mahāprakaraṇayoḥ mahāprakaraṇeṣu

Compound mahāprakaraṇa -

Adverb -mahāprakaraṇam -mahāprakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria