Declension table of ?mahāprajñāpāramitāsūtra

Deva

NeuterSingularDualPlural
Nominativemahāprajñāpāramitāsūtram mahāprajñāpāramitāsūtre mahāprajñāpāramitāsūtrāṇi
Vocativemahāprajñāpāramitāsūtra mahāprajñāpāramitāsūtre mahāprajñāpāramitāsūtrāṇi
Accusativemahāprajñāpāramitāsūtram mahāprajñāpāramitāsūtre mahāprajñāpāramitāsūtrāṇi
Instrumentalmahāprajñāpāramitāsūtreṇa mahāprajñāpāramitāsūtrābhyām mahāprajñāpāramitāsūtraiḥ
Dativemahāprajñāpāramitāsūtrāya mahāprajñāpāramitāsūtrābhyām mahāprajñāpāramitāsūtrebhyaḥ
Ablativemahāprajñāpāramitāsūtrāt mahāprajñāpāramitāsūtrābhyām mahāprajñāpāramitāsūtrebhyaḥ
Genitivemahāprajñāpāramitāsūtrasya mahāprajñāpāramitāsūtrayoḥ mahāprajñāpāramitāsūtrāṇām
Locativemahāprajñāpāramitāsūtre mahāprajñāpāramitāsūtrayoḥ mahāprajñāpāramitāsūtreṣu

Compound mahāprajñāpāramitāsūtra -

Adverb -mahāprajñāpāramitāsūtram -mahāprajñāpāramitāsūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria