Declension table of ?mahāprajāpati

Deva

MasculineSingularDualPlural
Nominativemahāprajāpatiḥ mahāprajāpatī mahāprajāpatayaḥ
Vocativemahāprajāpate mahāprajāpatī mahāprajāpatayaḥ
Accusativemahāprajāpatim mahāprajāpatī mahāprajāpatīn
Instrumentalmahāprajāpatinā mahāprajāpatibhyām mahāprajāpatibhiḥ
Dativemahāprajāpataye mahāprajāpatibhyām mahāprajāpatibhyaḥ
Ablativemahāprajāpateḥ mahāprajāpatibhyām mahāprajāpatibhyaḥ
Genitivemahāprajāpateḥ mahāprajāpatyoḥ mahāprajāpatīnām
Locativemahāprajāpatau mahāprajāpatyoḥ mahāprajāpatiṣu

Compound mahāprajāpati -

Adverb -mahāprajāpati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria