Declension table of ?mahāpradīpa

Deva

MasculineSingularDualPlural
Nominativemahāpradīpaḥ mahāpradīpau mahāpradīpāḥ
Vocativemahāpradīpa mahāpradīpau mahāpradīpāḥ
Accusativemahāpradīpam mahāpradīpau mahāpradīpān
Instrumentalmahāpradīpena mahāpradīpābhyām mahāpradīpaiḥ mahāpradīpebhiḥ
Dativemahāpradīpāya mahāpradīpābhyām mahāpradīpebhyaḥ
Ablativemahāpradīpāt mahāpradīpābhyām mahāpradīpebhyaḥ
Genitivemahāpradīpasya mahāpradīpayoḥ mahāpradīpānām
Locativemahāpradīpe mahāpradīpayoḥ mahāpradīpeṣu

Compound mahāpradīpa -

Adverb -mahāpradīpam -mahāpradīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria