Declension table of ?mahāprabhutva

Deva

NeuterSingularDualPlural
Nominativemahāprabhutvam mahāprabhutve mahāprabhutvāni
Vocativemahāprabhutva mahāprabhutve mahāprabhutvāni
Accusativemahāprabhutvam mahāprabhutve mahāprabhutvāni
Instrumentalmahāprabhutvena mahāprabhutvābhyām mahāprabhutvaiḥ
Dativemahāprabhutvāya mahāprabhutvābhyām mahāprabhutvebhyaḥ
Ablativemahāprabhutvāt mahāprabhutvābhyām mahāprabhutvebhyaḥ
Genitivemahāprabhutvasya mahāprabhutvayoḥ mahāprabhutvānām
Locativemahāprabhutve mahāprabhutvayoḥ mahāprabhutveṣu

Compound mahāprabhutva -

Adverb -mahāprabhutvam -mahāprabhutvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria