Declension table of ?mahāprabhāsotpattivarṇana

Deva

NeuterSingularDualPlural
Nominativemahāprabhāsotpattivarṇanam mahāprabhāsotpattivarṇane mahāprabhāsotpattivarṇanāni
Vocativemahāprabhāsotpattivarṇana mahāprabhāsotpattivarṇane mahāprabhāsotpattivarṇanāni
Accusativemahāprabhāsotpattivarṇanam mahāprabhāsotpattivarṇane mahāprabhāsotpattivarṇanāni
Instrumentalmahāprabhāsotpattivarṇanena mahāprabhāsotpattivarṇanābhyām mahāprabhāsotpattivarṇanaiḥ
Dativemahāprabhāsotpattivarṇanāya mahāprabhāsotpattivarṇanābhyām mahāprabhāsotpattivarṇanebhyaḥ
Ablativemahāprabhāsotpattivarṇanāt mahāprabhāsotpattivarṇanābhyām mahāprabhāsotpattivarṇanebhyaḥ
Genitivemahāprabhāsotpattivarṇanasya mahāprabhāsotpattivarṇanayoḥ mahāprabhāsotpattivarṇanānām
Locativemahāprabhāsotpattivarṇane mahāprabhāsotpattivarṇanayoḥ mahāprabhāsotpattivarṇaneṣu

Compound mahāprabhāsotpattivarṇana -

Adverb -mahāprabhāsotpattivarṇanam -mahāprabhāsotpattivarṇanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria