Declension table of mahāprabandha

Deva

MasculineSingularDualPlural
Nominativemahāprabandhaḥ mahāprabandhau mahāprabandhāḥ
Vocativemahāprabandha mahāprabandhau mahāprabandhāḥ
Accusativemahāprabandham mahāprabandhau mahāprabandhān
Instrumentalmahāprabandhena mahāprabandhābhyām mahāprabandhaiḥ mahāprabandhebhiḥ
Dativemahāprabandhāya mahāprabandhābhyām mahāprabandhebhyaḥ
Ablativemahāprabandhāt mahāprabandhābhyām mahāprabandhebhyaḥ
Genitivemahāprabandhasya mahāprabandhayoḥ mahāprabandhānām
Locativemahāprabandhe mahāprabandhayoḥ mahāprabandheṣu

Compound mahāprabandha -

Adverb -mahāprabandham -mahāprabandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria