Declension table of ?mahāprāvrājya

Deva

NeuterSingularDualPlural
Nominativemahāprāvrājyam mahāprāvrājye mahāprāvrājyāni
Vocativemahāprāvrājya mahāprāvrājye mahāprāvrājyāni
Accusativemahāprāvrājyam mahāprāvrājye mahāprāvrājyāni
Instrumentalmahāprāvrājyena mahāprāvrājyābhyām mahāprāvrājyaiḥ
Dativemahāprāvrājyāya mahāprāvrājyābhyām mahāprāvrājyebhyaḥ
Ablativemahāprāvrājyāt mahāprāvrājyābhyām mahāprāvrājyebhyaḥ
Genitivemahāprāvrājyasya mahāprāvrājyayoḥ mahāprāvrājyānām
Locativemahāprāvrājye mahāprāvrājyayoḥ mahāprāvrājyeṣu

Compound mahāprāvrājya -

Adverb -mahāprāvrājyam -mahāprāvrājyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria