Declension table of ?mahāprāsthānikā

Deva

FeminineSingularDualPlural
Nominativemahāprāsthānikā mahāprāsthānike mahāprāsthānikāḥ
Vocativemahāprāsthānike mahāprāsthānike mahāprāsthānikāḥ
Accusativemahāprāsthānikām mahāprāsthānike mahāprāsthānikāḥ
Instrumentalmahāprāsthānikayā mahāprāsthānikābhyām mahāprāsthānikābhiḥ
Dativemahāprāsthānikāyai mahāprāsthānikābhyām mahāprāsthānikābhyaḥ
Ablativemahāprāsthānikāyāḥ mahāprāsthānikābhyām mahāprāsthānikābhyaḥ
Genitivemahāprāsthānikāyāḥ mahāprāsthānikayoḥ mahāprāsthānikānām
Locativemahāprāsthānikāyām mahāprāsthānikayoḥ mahāprāsthānikāsu

Adverb -mahāprāsthānikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria