Declension table of ?mahāprāsthānika

Deva

NeuterSingularDualPlural
Nominativemahāprāsthānikam mahāprāsthānike mahāprāsthānikāni
Vocativemahāprāsthānika mahāprāsthānike mahāprāsthānikāni
Accusativemahāprāsthānikam mahāprāsthānike mahāprāsthānikāni
Instrumentalmahāprāsthānikena mahāprāsthānikābhyām mahāprāsthānikaiḥ
Dativemahāprāsthānikāya mahāprāsthānikābhyām mahāprāsthānikebhyaḥ
Ablativemahāprāsthānikāt mahāprāsthānikābhyām mahāprāsthānikebhyaḥ
Genitivemahāprāsthānikasya mahāprāsthānikayoḥ mahāprāsthānikānām
Locativemahāprāsthānike mahāprāsthānikayoḥ mahāprāsthānikeṣu

Compound mahāprāsthānika -

Adverb -mahāprāsthānikam -mahāprāsthānikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria