Declension table of ?mahāprājñā

Deva

FeminineSingularDualPlural
Nominativemahāprājñā mahāprājñe mahāprājñāḥ
Vocativemahāprājñe mahāprājñe mahāprājñāḥ
Accusativemahāprājñām mahāprājñe mahāprājñāḥ
Instrumentalmahāprājñayā mahāprājñābhyām mahāprājñābhiḥ
Dativemahāprājñāyai mahāprājñābhyām mahāprājñābhyaḥ
Ablativemahāprājñāyāḥ mahāprājñābhyām mahāprājñābhyaḥ
Genitivemahāprājñāyāḥ mahāprājñayoḥ mahāprājñānām
Locativemahāprājñāyām mahāprājñayoḥ mahāprājñāsu

Adverb -mahāprājñam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria