Declension table of ?mahāprājña

Deva

MasculineSingularDualPlural
Nominativemahāprājñaḥ mahāprājñau mahāprājñāḥ
Vocativemahāprājña mahāprājñau mahāprājñāḥ
Accusativemahāprājñam mahāprājñau mahāprājñān
Instrumentalmahāprājñena mahāprājñābhyām mahāprājñaiḥ mahāprājñebhiḥ
Dativemahāprājñāya mahāprājñābhyām mahāprājñebhyaḥ
Ablativemahāprājñāt mahāprājñābhyām mahāprājñebhyaḥ
Genitivemahāprājñasya mahāprājñayoḥ mahāprājñānām
Locativemahāprājñe mahāprājñayoḥ mahāprājñeṣu

Compound mahāprājña -

Adverb -mahāprājñam -mahāprājñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria