Declension table of ?mahāpraṇidhāna

Deva

NeuterSingularDualPlural
Nominativemahāpraṇidhānam mahāpraṇidhāne mahāpraṇidhānāni
Vocativemahāpraṇidhāna mahāpraṇidhāne mahāpraṇidhānāni
Accusativemahāpraṇidhānam mahāpraṇidhāne mahāpraṇidhānāni
Instrumentalmahāpraṇidhānena mahāpraṇidhānābhyām mahāpraṇidhānaiḥ
Dativemahāpraṇidhānāya mahāpraṇidhānābhyām mahāpraṇidhānebhyaḥ
Ablativemahāpraṇidhānāt mahāpraṇidhānābhyām mahāpraṇidhānebhyaḥ
Genitivemahāpraṇidhānasya mahāpraṇidhānayoḥ mahāpraṇidhānānām
Locativemahāpraṇidhāne mahāpraṇidhānayoḥ mahāpraṇidhāneṣu

Compound mahāpraṇidhāna -

Adverb -mahāpraṇidhānam -mahāpraṇidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria