Declension table of ?mahāpraṇāda

Deva

MasculineSingularDualPlural
Nominativemahāpraṇādaḥ mahāpraṇādau mahāpraṇādāḥ
Vocativemahāpraṇāda mahāpraṇādau mahāpraṇādāḥ
Accusativemahāpraṇādam mahāpraṇādau mahāpraṇādān
Instrumentalmahāpraṇādena mahāpraṇādābhyām mahāpraṇādaiḥ mahāpraṇādebhiḥ
Dativemahāpraṇādāya mahāpraṇādābhyām mahāpraṇādebhyaḥ
Ablativemahāpraṇādāt mahāpraṇādābhyām mahāpraṇādebhyaḥ
Genitivemahāpraṇādasya mahāpraṇādayoḥ mahāpraṇādānām
Locativemahāpraṇāde mahāpraṇādayoḥ mahāpraṇādeṣu

Compound mahāpraṇāda -

Adverb -mahāpraṇādam -mahāpraṇādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria