Declension table of ?mahāpīlupati

Deva

MasculineSingularDualPlural
Nominativemahāpīlupatiḥ mahāpīlupatī mahāpīlupatayaḥ
Vocativemahāpīlupate mahāpīlupatī mahāpīlupatayaḥ
Accusativemahāpīlupatim mahāpīlupatī mahāpīlupatīn
Instrumentalmahāpīlupatinā mahāpīlupatibhyām mahāpīlupatibhiḥ
Dativemahāpīlupataye mahāpīlupatibhyām mahāpīlupatibhyaḥ
Ablativemahāpīlupateḥ mahāpīlupatibhyām mahāpīlupatibhyaḥ
Genitivemahāpīlupateḥ mahāpīlupatyoḥ mahāpīlupatīnām
Locativemahāpīlupatau mahāpīlupatyoḥ mahāpīlupatiṣu

Compound mahāpīlupati -

Adverb -mahāpīlupati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria