Declension table of ?mahāpiṇḍītaka

Deva

MasculineSingularDualPlural
Nominativemahāpiṇḍītakaḥ mahāpiṇḍītakau mahāpiṇḍītakāḥ
Vocativemahāpiṇḍītaka mahāpiṇḍītakau mahāpiṇḍītakāḥ
Accusativemahāpiṇḍītakam mahāpiṇḍītakau mahāpiṇḍītakān
Instrumentalmahāpiṇḍītakena mahāpiṇḍītakābhyām mahāpiṇḍītakaiḥ mahāpiṇḍītakebhiḥ
Dativemahāpiṇḍītakāya mahāpiṇḍītakābhyām mahāpiṇḍītakebhyaḥ
Ablativemahāpiṇḍītakāt mahāpiṇḍītakābhyām mahāpiṇḍītakebhyaḥ
Genitivemahāpiṇḍītakasya mahāpiṇḍītakayoḥ mahāpiṇḍītakānām
Locativemahāpiṇḍītake mahāpiṇḍītakayoḥ mahāpiṇḍītakeṣu

Compound mahāpiṇḍītaka -

Adverb -mahāpiṇḍītakam -mahāpiṇḍītakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria