Declension table of ?mahāpheṭkārīya

Deva

NeuterSingularDualPlural
Nominativemahāpheṭkārīyam mahāpheṭkārīye mahāpheṭkārīyāṇi
Vocativemahāpheṭkārīya mahāpheṭkārīye mahāpheṭkārīyāṇi
Accusativemahāpheṭkārīyam mahāpheṭkārīye mahāpheṭkārīyāṇi
Instrumentalmahāpheṭkārīyeṇa mahāpheṭkārīyābhyām mahāpheṭkārīyaiḥ
Dativemahāpheṭkārīyāya mahāpheṭkārīyābhyām mahāpheṭkārīyebhyaḥ
Ablativemahāpheṭkārīyāt mahāpheṭkārīyābhyām mahāpheṭkārīyebhyaḥ
Genitivemahāpheṭkārīyasya mahāpheṭkārīyayoḥ mahāpheṭkārīyāṇām
Locativemahāpheṭkārīye mahāpheṭkārīyayoḥ mahāpheṭkārīyeṣu

Compound mahāpheṭkārīya -

Adverb -mahāpheṭkārīyam -mahāpheṭkārīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria