Declension table of ?mahāphala

Deva

NeuterSingularDualPlural
Nominativemahāphalam mahāphale mahāphalāni
Vocativemahāphala mahāphale mahāphalāni
Accusativemahāphalam mahāphale mahāphalāni
Instrumentalmahāphalena mahāphalābhyām mahāphalaiḥ
Dativemahāphalāya mahāphalābhyām mahāphalebhyaḥ
Ablativemahāphalāt mahāphalābhyām mahāphalebhyaḥ
Genitivemahāphalasya mahāphalayoḥ mahāphalānām
Locativemahāphale mahāphalayoḥ mahāphaleṣu

Compound mahāphala -

Adverb -mahāphalam -mahāphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria