Declension table of ?mahāphala

Deva

MasculineSingularDualPlural
Nominativemahāphalaḥ mahāphalau mahāphalāḥ
Vocativemahāphala mahāphalau mahāphalāḥ
Accusativemahāphalam mahāphalau mahāphalān
Instrumentalmahāphalena mahāphalābhyām mahāphalaiḥ mahāphalebhiḥ
Dativemahāphalāya mahāphalābhyām mahāphalebhyaḥ
Ablativemahāphalāt mahāphalābhyām mahāphalebhyaḥ
Genitivemahāphalasya mahāphalayoḥ mahāphalānām
Locativemahāphale mahāphalayoḥ mahāphaleṣu

Compound mahāphala -

Adverb -mahāphalam -mahāphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria