Declension table of ?mahāpañcamūla

Deva

NeuterSingularDualPlural
Nominativemahāpañcamūlam mahāpañcamūle mahāpañcamūlāni
Vocativemahāpañcamūla mahāpañcamūle mahāpañcamūlāni
Accusativemahāpañcamūlam mahāpañcamūle mahāpañcamūlāni
Instrumentalmahāpañcamūlena mahāpañcamūlābhyām mahāpañcamūlaiḥ
Dativemahāpañcamūlāya mahāpañcamūlābhyām mahāpañcamūlebhyaḥ
Ablativemahāpañcamūlāt mahāpañcamūlābhyām mahāpañcamūlebhyaḥ
Genitivemahāpañcamūlasya mahāpañcamūlayoḥ mahāpañcamūlānām
Locativemahāpañcamūle mahāpañcamūlayoḥ mahāpañcamūleṣu

Compound mahāpañcamūla -

Adverb -mahāpañcamūlam -mahāpañcamūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria