Declension table of ?mahāpavitreṣṭi

Deva

FeminineSingularDualPlural
Nominativemahāpavitreṣṭiḥ mahāpavitreṣṭī mahāpavitreṣṭayaḥ
Vocativemahāpavitreṣṭe mahāpavitreṣṭī mahāpavitreṣṭayaḥ
Accusativemahāpavitreṣṭim mahāpavitreṣṭī mahāpavitreṣṭīḥ
Instrumentalmahāpavitreṣṭyā mahāpavitreṣṭibhyām mahāpavitreṣṭibhiḥ
Dativemahāpavitreṣṭyai mahāpavitreṣṭaye mahāpavitreṣṭibhyām mahāpavitreṣṭibhyaḥ
Ablativemahāpavitreṣṭyāḥ mahāpavitreṣṭeḥ mahāpavitreṣṭibhyām mahāpavitreṣṭibhyaḥ
Genitivemahāpavitreṣṭyāḥ mahāpavitreṣṭeḥ mahāpavitreṣṭyoḥ mahāpavitreṣṭīnām
Locativemahāpavitreṣṭyām mahāpavitreṣṭau mahāpavitreṣṭyoḥ mahāpavitreṣṭiṣu

Compound mahāpavitreṣṭi -

Adverb -mahāpavitreṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria