Declension table of ?mahāpathagama

Deva

MasculineSingularDualPlural
Nominativemahāpathagamaḥ mahāpathagamau mahāpathagamāḥ
Vocativemahāpathagama mahāpathagamau mahāpathagamāḥ
Accusativemahāpathagamam mahāpathagamau mahāpathagamān
Instrumentalmahāpathagamena mahāpathagamābhyām mahāpathagamaiḥ mahāpathagamebhiḥ
Dativemahāpathagamāya mahāpathagamābhyām mahāpathagamebhyaḥ
Ablativemahāpathagamāt mahāpathagamābhyām mahāpathagamebhyaḥ
Genitivemahāpathagamasya mahāpathagamayoḥ mahāpathagamānām
Locativemahāpathagame mahāpathagamayoḥ mahāpathagameṣu

Compound mahāpathagama -

Adverb -mahāpathagamam -mahāpathagamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria