Declension table of ?mahāparvata

Deva

MasculineSingularDualPlural
Nominativemahāparvataḥ mahāparvatau mahāparvatāḥ
Vocativemahāparvata mahāparvatau mahāparvatāḥ
Accusativemahāparvatam mahāparvatau mahāparvatān
Instrumentalmahāparvatena mahāparvatābhyām mahāparvataiḥ mahāparvatebhiḥ
Dativemahāparvatāya mahāparvatābhyām mahāparvatebhyaḥ
Ablativemahāparvatāt mahāparvatābhyām mahāparvatebhyaḥ
Genitivemahāparvatasya mahāparvatayoḥ mahāparvatānām
Locativemahāparvate mahāparvatayoḥ mahāparvateṣu

Compound mahāparvata -

Adverb -mahāparvatam -mahāparvatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria