Declension table of ?mahāparāka

Deva

MasculineSingularDualPlural
Nominativemahāparākaḥ mahāparākau mahāparākāḥ
Vocativemahāparāka mahāparākau mahāparākāḥ
Accusativemahāparākam mahāparākau mahāparākān
Instrumentalmahāparākeṇa mahāparākābhyām mahāparākaiḥ mahāparākebhiḥ
Dativemahāparākāya mahāparākābhyām mahāparākebhyaḥ
Ablativemahāparākāt mahāparākābhyām mahāparākebhyaḥ
Genitivemahāparākasya mahāparākayoḥ mahāparākāṇām
Locativemahāparāke mahāparākayoḥ mahāparākeṣu

Compound mahāparāka -

Adverb -mahāparākam -mahāparākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria