Declension table of ?mahāparāhṇa

Deva

MasculineSingularDualPlural
Nominativemahāparāhṇaḥ mahāparāhṇau mahāparāhṇāḥ
Vocativemahāparāhṇa mahāparāhṇau mahāparāhṇāḥ
Accusativemahāparāhṇam mahāparāhṇau mahāparāhṇān
Instrumentalmahāparāhṇena mahāparāhṇābhyām mahāparāhṇaiḥ mahāparāhṇebhiḥ
Dativemahāparāhṇāya mahāparāhṇābhyām mahāparāhṇebhyaḥ
Ablativemahāparāhṇāt mahāparāhṇābhyām mahāparāhṇebhyaḥ
Genitivemahāparāhṇasya mahāparāhṇayoḥ mahāparāhṇānām
Locativemahāparāhṇe mahāparāhṇayoḥ mahāparāhṇeṣu

Compound mahāparāhṇa -

Adverb -mahāparāhṇam -mahāparāhṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria