Declension table of ?mahāpanthaka

Deva

MasculineSingularDualPlural
Nominativemahāpanthakaḥ mahāpanthakau mahāpanthakāḥ
Vocativemahāpanthaka mahāpanthakau mahāpanthakāḥ
Accusativemahāpanthakam mahāpanthakau mahāpanthakān
Instrumentalmahāpanthakena mahāpanthakābhyām mahāpanthakaiḥ mahāpanthakebhiḥ
Dativemahāpanthakāya mahāpanthakābhyām mahāpanthakebhyaḥ
Ablativemahāpanthakāt mahāpanthakābhyām mahāpanthakebhyaḥ
Genitivemahāpanthakasya mahāpanthakayoḥ mahāpanthakānām
Locativemahāpanthake mahāpanthakayoḥ mahāpanthakeṣu

Compound mahāpanthaka -

Adverb -mahāpanthakam -mahāpanthakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria