Declension table of ?mahāpakṣin

Deva

MasculineSingularDualPlural
Nominativemahāpakṣī mahāpakṣiṇau mahāpakṣiṇaḥ
Vocativemahāpakṣin mahāpakṣiṇau mahāpakṣiṇaḥ
Accusativemahāpakṣiṇam mahāpakṣiṇau mahāpakṣiṇaḥ
Instrumentalmahāpakṣiṇā mahāpakṣibhyām mahāpakṣibhiḥ
Dativemahāpakṣiṇe mahāpakṣibhyām mahāpakṣibhyaḥ
Ablativemahāpakṣiṇaḥ mahāpakṣibhyām mahāpakṣibhyaḥ
Genitivemahāpakṣiṇaḥ mahāpakṣiṇoḥ mahāpakṣiṇām
Locativemahāpakṣiṇi mahāpakṣiṇoḥ mahāpakṣiṣu

Compound mahāpakṣi -

Adverb -mahāpakṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria