Declension table of ?mahāpakṣa

Deva

MasculineSingularDualPlural
Nominativemahāpakṣaḥ mahāpakṣau mahāpakṣāḥ
Vocativemahāpakṣa mahāpakṣau mahāpakṣāḥ
Accusativemahāpakṣam mahāpakṣau mahāpakṣān
Instrumentalmahāpakṣeṇa mahāpakṣābhyām mahāpakṣaiḥ mahāpakṣebhiḥ
Dativemahāpakṣāya mahāpakṣābhyām mahāpakṣebhyaḥ
Ablativemahāpakṣāt mahāpakṣābhyām mahāpakṣebhyaḥ
Genitivemahāpakṣasya mahāpakṣayoḥ mahāpakṣāṇām
Locativemahāpakṣe mahāpakṣayoḥ mahāpakṣeṣu

Compound mahāpakṣa -

Adverb -mahāpakṣam -mahāpakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria