Declension table of ?mahāpaiśācika

Deva

NeuterSingularDualPlural
Nominativemahāpaiśācikam mahāpaiśācike mahāpaiśācikāni
Vocativemahāpaiśācika mahāpaiśācike mahāpaiśācikāni
Accusativemahāpaiśācikam mahāpaiśācike mahāpaiśācikāni
Instrumentalmahāpaiśācikena mahāpaiśācikābhyām mahāpaiśācikaiḥ
Dativemahāpaiśācikāya mahāpaiśācikābhyām mahāpaiśācikebhyaḥ
Ablativemahāpaiśācikāt mahāpaiśācikābhyām mahāpaiśācikebhyaḥ
Genitivemahāpaiśācikasya mahāpaiśācikayoḥ mahāpaiśācikānām
Locativemahāpaiśācike mahāpaiśācikayoḥ mahāpaiśācikeṣu

Compound mahāpaiśācika -

Adverb -mahāpaiśācikam -mahāpaiśācikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria