Declension table of ?mahāpaṅka

Deva

MasculineSingularDualPlural
Nominativemahāpaṅkaḥ mahāpaṅkau mahāpaṅkāḥ
Vocativemahāpaṅka mahāpaṅkau mahāpaṅkāḥ
Accusativemahāpaṅkam mahāpaṅkau mahāpaṅkān
Instrumentalmahāpaṅkena mahāpaṅkābhyām mahāpaṅkaiḥ mahāpaṅkebhiḥ
Dativemahāpaṅkāya mahāpaṅkābhyām mahāpaṅkebhyaḥ
Ablativemahāpaṅkāt mahāpaṅkābhyām mahāpaṅkebhyaḥ
Genitivemahāpaṅkasya mahāpaṅkayoḥ mahāpaṅkānām
Locativemahāpaṅke mahāpaṅkayoḥ mahāpaṅkeṣu

Compound mahāpaṅka -

Adverb -mahāpaṅkam -mahāpaṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria