Declension table of ?mahāpadmapati

Deva

MasculineSingularDualPlural
Nominativemahāpadmapatiḥ mahāpadmapatī mahāpadmapatayaḥ
Vocativemahāpadmapate mahāpadmapatī mahāpadmapatayaḥ
Accusativemahāpadmapatim mahāpadmapatī mahāpadmapatīn
Instrumentalmahāpadmapatinā mahāpadmapatibhyām mahāpadmapatibhiḥ
Dativemahāpadmapataye mahāpadmapatibhyām mahāpadmapatibhyaḥ
Ablativemahāpadmapateḥ mahāpadmapatibhyām mahāpadmapatibhyaḥ
Genitivemahāpadmapateḥ mahāpadmapatyoḥ mahāpadmapatīnām
Locativemahāpadmapatau mahāpadmapatyoḥ mahāpadmapatiṣu

Compound mahāpadmapati -

Adverb -mahāpadmapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria