Declension table of ?mahāpadapaṅkti

Deva

FeminineSingularDualPlural
Nominativemahāpadapaṅktiḥ mahāpadapaṅktī mahāpadapaṅktayaḥ
Vocativemahāpadapaṅkte mahāpadapaṅktī mahāpadapaṅktayaḥ
Accusativemahāpadapaṅktim mahāpadapaṅktī mahāpadapaṅktīḥ
Instrumentalmahāpadapaṅktyā mahāpadapaṅktibhyām mahāpadapaṅktibhiḥ
Dativemahāpadapaṅktyai mahāpadapaṅktaye mahāpadapaṅktibhyām mahāpadapaṅktibhyaḥ
Ablativemahāpadapaṅktyāḥ mahāpadapaṅkteḥ mahāpadapaṅktibhyām mahāpadapaṅktibhyaḥ
Genitivemahāpadapaṅktyāḥ mahāpadapaṅkteḥ mahāpadapaṅktyoḥ mahāpadapaṅktīnām
Locativemahāpadapaṅktyām mahāpadapaṅktau mahāpadapaṅktyoḥ mahāpadapaṅktiṣu

Compound mahāpadapaṅkti -

Adverb -mahāpadapaṅkti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria