Declension table of ?mahāpada

Deva

NeuterSingularDualPlural
Nominativemahāpadam mahāpade mahāpadāni
Vocativemahāpada mahāpade mahāpadāni
Accusativemahāpadam mahāpade mahāpadāni
Instrumentalmahāpadena mahāpadābhyām mahāpadaiḥ
Dativemahāpadāya mahāpadābhyām mahāpadebhyaḥ
Ablativemahāpadāt mahāpadābhyām mahāpadebhyaḥ
Genitivemahāpadasya mahāpadayoḥ mahāpadānām
Locativemahāpade mahāpadayoḥ mahāpadeṣu

Compound mahāpada -

Adverb -mahāpadam -mahāpadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria