Declension table of ?mahāpāśupata

Deva

MasculineSingularDualPlural
Nominativemahāpāśupataḥ mahāpāśupatau mahāpāśupatāḥ
Vocativemahāpāśupata mahāpāśupatau mahāpāśupatāḥ
Accusativemahāpāśupatam mahāpāśupatau mahāpāśupatān
Instrumentalmahāpāśupatena mahāpāśupatābhyām mahāpāśupataiḥ mahāpāśupatebhiḥ
Dativemahāpāśupatāya mahāpāśupatābhyām mahāpāśupatebhyaḥ
Ablativemahāpāśupatāt mahāpāśupatābhyām mahāpāśupatebhyaḥ
Genitivemahāpāśupatasya mahāpāśupatayoḥ mahāpāśupatānām
Locativemahāpāśupate mahāpāśupatayoḥ mahāpāśupateṣu

Compound mahāpāśupata -

Adverb -mahāpāśupatam -mahāpāśupatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria