Declension table of ?mahāpāśa

Deva

MasculineSingularDualPlural
Nominativemahāpāśaḥ mahāpāśau mahāpāśāḥ
Vocativemahāpāśa mahāpāśau mahāpāśāḥ
Accusativemahāpāśam mahāpāśau mahāpāśān
Instrumentalmahāpāśena mahāpāśābhyām mahāpāśaiḥ mahāpāśebhiḥ
Dativemahāpāśāya mahāpāśābhyām mahāpāśebhyaḥ
Ablativemahāpāśāt mahāpāśābhyām mahāpāśebhyaḥ
Genitivemahāpāśasya mahāpāśayoḥ mahāpāśānām
Locativemahāpāśe mahāpāśayoḥ mahāpāśeṣu

Compound mahāpāśa -

Adverb -mahāpāśam -mahāpāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria