Declension table of ?mahāpātakinī

Deva

FeminineSingularDualPlural
Nominativemahāpātakinī mahāpātakinyau mahāpātakinyaḥ
Vocativemahāpātakini mahāpātakinyau mahāpātakinyaḥ
Accusativemahāpātakinīm mahāpātakinyau mahāpātakinīḥ
Instrumentalmahāpātakinyā mahāpātakinībhyām mahāpātakinībhiḥ
Dativemahāpātakinyai mahāpātakinībhyām mahāpātakinībhyaḥ
Ablativemahāpātakinyāḥ mahāpātakinībhyām mahāpātakinībhyaḥ
Genitivemahāpātakinyāḥ mahāpātakinyoḥ mahāpātakinīnām
Locativemahāpātakinyām mahāpātakinyoḥ mahāpātakinīṣu

Compound mahāpātakini - mahāpātakinī -

Adverb -mahāpātakini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria