Declension table of mahāpātaka

Deva

NeuterSingularDualPlural
Nominativemahāpātakam mahāpātake mahāpātakāni
Vocativemahāpātaka mahāpātake mahāpātakāni
Accusativemahāpātakam mahāpātake mahāpātakāni
Instrumentalmahāpātakena mahāpātakābhyām mahāpātakaiḥ
Dativemahāpātakāya mahāpātakābhyām mahāpātakebhyaḥ
Ablativemahāpātakāt mahāpātakābhyām mahāpātakebhyaḥ
Genitivemahāpātakasya mahāpātakayoḥ mahāpātakānām
Locativemahāpātake mahāpātakayoḥ mahāpātakeṣu

Compound mahāpātaka -

Adverb -mahāpātakam -mahāpātakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria