Declension table of ?mahāpārśva

Deva

MasculineSingularDualPlural
Nominativemahāpārśvaḥ mahāpārśvau mahāpārśvāḥ
Vocativemahāpārśva mahāpārśvau mahāpārśvāḥ
Accusativemahāpārśvam mahāpārśvau mahāpārśvān
Instrumentalmahāpārśvena mahāpārśvābhyām mahāpārśvaiḥ mahāpārśvebhiḥ
Dativemahāpārśvāya mahāpārśvābhyām mahāpārśvebhyaḥ
Ablativemahāpārśvāt mahāpārśvābhyām mahāpārśvebhyaḥ
Genitivemahāpārśvasya mahāpārśvayoḥ mahāpārśvānām
Locativemahāpārśve mahāpārśvayoḥ mahāpārśveṣu

Compound mahāpārśva -

Adverb -mahāpārśvam -mahāpārśvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria