Declension table of ?mahāpārevata

Deva

NeuterSingularDualPlural
Nominativemahāpārevatam mahāpārevate mahāpārevatāni
Vocativemahāpārevata mahāpārevate mahāpārevatāni
Accusativemahāpārevatam mahāpārevate mahāpārevatāni
Instrumentalmahāpārevatena mahāpārevatābhyām mahāpārevataiḥ
Dativemahāpārevatāya mahāpārevatābhyām mahāpārevatebhyaḥ
Ablativemahāpārevatāt mahāpārevatābhyām mahāpārevatebhyaḥ
Genitivemahāpārevatasya mahāpārevatayoḥ mahāpārevatānām
Locativemahāpārevate mahāpārevatayoḥ mahāpārevateṣu

Compound mahāpārevata -

Adverb -mahāpārevatam -mahāpārevatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria