Declension table of ?mahāpāda

Deva

NeuterSingularDualPlural
Nominativemahāpādam mahāpāde mahāpādāni
Vocativemahāpāda mahāpāde mahāpādāni
Accusativemahāpādam mahāpāde mahāpādāni
Instrumentalmahāpādena mahāpādābhyām mahāpādaiḥ
Dativemahāpādāya mahāpādābhyām mahāpādebhyaḥ
Ablativemahāpādāt mahāpādābhyām mahāpādebhyaḥ
Genitivemahāpādasya mahāpādayoḥ mahāpādānām
Locativemahāpāde mahāpādayoḥ mahāpādeṣu

Compound mahāpāda -

Adverb -mahāpādam -mahāpādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria