Declension table of ?mahāpāṭala

Deva

MasculineSingularDualPlural
Nominativemahāpāṭalaḥ mahāpāṭalau mahāpāṭalāḥ
Vocativemahāpāṭala mahāpāṭalau mahāpāṭalāḥ
Accusativemahāpāṭalam mahāpāṭalau mahāpāṭalān
Instrumentalmahāpāṭalena mahāpāṭalābhyām mahāpāṭalaiḥ mahāpāṭalebhiḥ
Dativemahāpāṭalāya mahāpāṭalābhyām mahāpāṭalebhyaḥ
Ablativemahāpāṭalāt mahāpāṭalābhyām mahāpāṭalebhyaḥ
Genitivemahāpāṭalasya mahāpāṭalayoḥ mahāpāṭalānām
Locativemahāpāṭale mahāpāṭalayoḥ mahāpāṭaleṣu

Compound mahāpāṭala -

Adverb -mahāpāṭalam -mahāpāṭalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria