Declension table of ?mahāpaṭa

Deva

MasculineSingularDualPlural
Nominativemahāpaṭaḥ mahāpaṭau mahāpaṭāḥ
Vocativemahāpaṭa mahāpaṭau mahāpaṭāḥ
Accusativemahāpaṭam mahāpaṭau mahāpaṭān
Instrumentalmahāpaṭena mahāpaṭābhyām mahāpaṭaiḥ mahāpaṭebhiḥ
Dativemahāpaṭāya mahāpaṭābhyām mahāpaṭebhyaḥ
Ablativemahāpaṭāt mahāpaṭābhyām mahāpaṭebhyaḥ
Genitivemahāpaṭasya mahāpaṭayoḥ mahāpaṭānām
Locativemahāpaṭe mahāpaṭayoḥ mahāpaṭeṣu

Compound mahāpaṭa -

Adverb -mahāpaṭam -mahāpaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria